SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १६४ अध्यात्मतत्त्वालोकः । चतुर्थ प्रकम्पमानौष्ठक-रकनेत्र प्रस्वेदसंक्लिन्नमुखारविन्दः । क्रुध्यन् समालाक्य विचारशीले मन्यिः कृपापात्रतया न्वरीव ॥ २२ न्वरातुरे कुर्वति दुवचौसि यथा न कोपः क्रियते दयातः । तथा दयाष्टित एव श्यः क्रोधन्वराद् दुर्वचनानि कुर्वन् ॥ . वनस्पतित्वे च पिपीलिकात्वे समागतोऽनेकश एष आत्मा। तदाऽभिमानो गलितोऽस्य कुत्र न सह्यते सम्प्रति दुर्वचा यत् ! ॥ २४ आक्रोशशान्तिर्मधुरैर्वचोमि राक्रोश आक्रोशत एति वृद्धिम् । प्रदीपनस्य प्रशमाष वारि क्षेप्यं न तूत्तेनकमिन्धनादि ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy