SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १५८ अध्यात्मतत्त्वालोकः । [चतुर्थ क्रोधस्य तस्य प्रशमे क्षमा क्षमा क्षमाऽऽत्मसाम्रान्यसमुत्कचेतसाम् । या संयमारामविशालसारणिः क्लिष्टाघभूमीवरभेदनाशनिः ।। (युग्मम् ) क्रोधः कषायो मृदु-मध्य-तीबाऽऽ दिभिः प्रकारेहुमिः प्रसिद्धः। याक्स्वरूपः स उदेति ताह- . रसानुविद्धं वितनोति कर्म ॥ ११. योगस्य पन्थाः परमस्तितिक्षा नतो महल्यात्मवलस्य पुष्टिः। यस्तामृतेऽभीप्सति योगलक्ष्मी हलाहलाद वाञ्छति जीवितं सः॥ १२ अकारणं वाऽल्पककारणं वा ' __यदा तदा क्रुध्यति निर्बलात्मा । एवं च दोषाक्रमणास्पदीसन् स्वजीवन दुःखितमातनोति ॥ , , . ,
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy