SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः। [चतुर्थ अवेक्षमाणा अपि जन्म-मृत्यु जराऽऽमयोपद्रवदुःखपूर्णम् । संसारमल्पेतरमोहदोषात् समुद्विनन्ते न ततोऽङ्गभानः ॥ ई सर्वस्य दुःखस्य निदानमात्मा:- । । ज्ञानं बुधा एकमुदाहरन्ति । तत् तद्भवं तद्विलयाद् व्यपेयात् तपोभिरुपैरपि नान्यथा तु ॥ संसार आत्मैव नितः कषाये- . न्द्रियैः स एवापरथा च मोक्षः । क्रोधादयस्तत्र कषायसंज्ञा श्चत्वार उक्ता भववृक्षमेघाः ॥ यो वैरहेतुः परितापकारणं शमार्गला दुर्गतिवत्तैनी पुनः । उत्पधमानः प्रथमं स्वमाश्रयं दहेद् दहेद् वन्हिरिवापर न वा ॥ ...
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy