SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १५४ अध्यात्मतत्त्वालोकः । [चतुर्थ आत्मस्वरूप प्रथम प्रवेध योगप्रवासोत्सुकतां वहद्भिः । स एव योगस्य यदस्ति भूमि राकाशचित्रोपममन्यथा स्यात् ।। क्षेत्रे परैरात्मनि कृष्यमाणे योगेन यत्नैः सततं यथावत् । सम्पद्यते सम्पदनन्त-नित्या विज्ञानवीर्यप्रमदस्वरूपा ॥ इद पदार्थद्वितये समस्त मन्तवन्न व्यतिरिच्यतेऽतः । जडस्तथा चेतन इत्यमू द्रौ जडेन चैतन्यमुपावृतं नः ॥ प्रसिद्धमेतच जडस्य योगात् क्लेशान् विचित्रान् सहते सदाऽऽत्मा । स्वरूपवोधेऽखिलभूतराशेः पृथक्तया दुःखपदं कुतः स्यात् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy