SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । तृतीय-- १३३ मित्राशो लक्षणमस्ति मैत्री ___ तारादृशो मानसिको विकासः ।। बलादृशः साधनशक्तिमत्त्व दीपाशोऽन्तःकरणस्य दीप्तिः ॥ १३४ स्थिरा स्थिरायाः खलु तत्त्वभूमिः कान्तादृशः साम्यसमुन्चलत्वम् । ध्यानप्रमाभासुरता प्रभायाः समाधियोगश्च परः पराया ॥ ___ , १३५ तृणगोमयकाष्ठहव्यमुक् कणदीपप्रभयोपमीयते । इह रत्न-म-भानु-चन्द्रमः प्रभया दृष्टिषु दर्शन क्रमात् ॥ खेदादिदोषा इह निर्गतास्तथाऽ द्वेषादिका अष्ट गुणाः श्रिताः क्रमात् । । इत्येवमङ्गाष्टकमष्टकं शां . संक्षेपतोऽदर्यंत योगिसम्मतम् ॥.
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy