SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तृतीय १४८ अध्यात्मतत्त्वालोकः । १२९ ' या धारणाया विषये च प्रत्ययै कतानताऽन्तःकरणस्य तन्मतम् । ध्यानं, समाधिः पुनरेतदेव हि स्वरूपमात्रप्रतिभासनं मतः ॥ असङ्गवृत्त्याख्यकसत्प्रवृत्ति पदं प्रभायां लभते महात्मा । प्रशान्तवाहित्वमपीदमेवे दमेव नामान्तरतोऽन्य आहुः ॥ दृष्टिः परा नाम समाधिनिष्ठाऽ ष्टमी तदासङ्गविवर्जिता च । सात्मीकृताऽस्यां भवति प्रवृत्तिबोधः पुनश्चन्द्रिकया समानः ॥ १३२ अध्यात्मकोटि परमामिहाऽऽगतः श्रीधर्मसन्यासबलेन केवलम् । लन्थ्वोत्तमं योगमयोगमन्ततः . प्राप्यापवर्ग लभतेऽस्तकर्मकः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy