SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४६ अध्यात्मतत्त्वालोकः । तृतीय तत्त्वेन मायाम्बु यथेक्षमाण स्तन्मध्यतो यात्यविषण्ण आशु । भोगान् स्वरूपेण तथैव मायाs म्बुवद् विदन्नस्खलितं प्रयाति ॥ १२६ मीमांसना दीपिकया समाना मोहान्धकारक्षपणेऽत्र भाति । नत्त्वप्रकाशे च महोन्ज्वलत्वेऽसमञ्जसस्यापि कुतः प्रचारः॥ १२७ दृष्टिः प्रभाऽद्युतितुल्यबोधा ध्यानैकसाग रहिता रुजान। प्रवर्तते ध्यानसमुद्भवं शं शमप्रधानं स्ववशं गरिष्ठम् ॥ १२८ सर्व भवेदन्यवशं हि दुःख सर्वं भवेदात्मवशं हि सौख्यम् । सुखासुखं वस्तुत एतदुक्तं गुणोऽत्र तत्वप्रतिपत्तिरूपः ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy