SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । ११३ शास्त्रार्थशतया न पराभिभूते रम्यासमात्रान्न च शाखराशेः । सिद्धि समागच्छति तत्त्वभूमिरालम्बतेऽसौ शमशालि शीलम् ॥ ११४ न शब्दभेदे कलहो विधेयो नानाविधानां खलु दर्शनानाम् । विचारणीयं परमार्थतत्त्व समं हि पश्यन्ति समेक्षिणस्तु ॥ ११५ स्वजीवन शोधयितुं प्रयत्न स्तवाववोधाय सदा विधेयः । समाहिते चेतसि शुद्धिभानि सम्यग्दृशः सम्भविता विकासः ॥ ११६ दृशश्वतस्रः प्रथमाः सृजन्ति मार्गाभिमुख्येन विमुक्तियोगम् । मिथ्यात्ववत्योऽपि तदल्पभावाद् योग्यत्वभानोऽन्तिम 'पुल' स्थाः ॥ [ तृतीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy