________________
अध्यात्मतत्त्वालोकः ।
११३
शास्त्रार्थशतया न पराभिभूते
रम्यासमात्रान्न च शाखराशेः ।
सिद्धि समागच्छति तत्त्वभूमिरालम्बतेऽसौ शमशालि शीलम् ॥
११४
न शब्दभेदे कलहो विधेयो
नानाविधानां खलु दर्शनानाम् ।
विचारणीयं परमार्थतत्त्व
समं हि पश्यन्ति समेक्षिणस्तु ॥
११५
स्वजीवन शोधयितुं प्रयत्न
स्तवाववोधाय सदा विधेयः ।
समाहिते चेतसि शुद्धिभानि
सम्यग्दृशः सम्भविता विकासः ॥
११६
दृशश्वतस्रः प्रथमाः सृजन्ति
मार्गाभिमुख्येन विमुक्तियोगम् ।
मिथ्यात्ववत्योऽपि तदल्पभावाद्
योग्यत्वभानोऽन्तिम 'पुल' स्थाः ॥
[ तृतीय