SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १३८ अध्यात्मतत्त्वालोकः । [तृतीय १०९ समासु वादप्रतिवादजल्या विशारदानां विविधा भवन्ति । तत्त्वान्तसिद्धिनहि लभ्यते तैईष्टान्तभूतस्तिलपीलकोऽत्र ॥ ११० एकेऽमियुक्ता अमुकं पदार्थ यथानुमानः परिकल्पयन्ति । अन्येऽभिरूपा अमुमेव भाव मन्यस्वरूपं प्रतिपादयन्ति ॥ अतीन्द्रियार्था यदि हेतुवादै विनिश्चयस्यैकपदीमुपेयुः। एतावत. कालत एव ते स्यु विनिश्चिता विश्वविशारदेषु ॥ ११२ न वादमानि च तर्कशास्त्रात् प्रकाशमायात्यकृतात्मनां धीः । तत्वस्य सिद्धेः परमस्तु पन्था योगः सतां सम्मत एक एव ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy