SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १३६ अध्यात्मतत्त्वालोकः । [तृतीय मिथ्यात्वमस्मिश्च शां चतुष्का वतिष्ठते ग्रन्थ्यविदारणेन । अन्यविभेदो भवति स्थिरायां तद् हक्चतुष्केऽत्र न सूक्ष्मबोधः ॥ अवेद्यसवेद्यपदामिधेयो मिथ्यात्वदोषाशय उच्यते स्म । • उपोदये तत्र विवेकहीना. . अधोगति मूढधियो व्रजन्ति । मिथ्यात्वदोषस्य पराजयेन संसारदुःखौघनिबन्धनस्य । । . सत्सङ्गतो दुर्गतिकारणस्य कुतर्कराहोः प्रपलायनं स्यात् ॥ . १०८ शमाम्बुवाहे प्रतिकूलवातं मद्बोधपढ़े च हिमोपपातम् । श्रद्धानशल्यं स्मयपोषकं च निनं हितं घ्नन्ति कुतर्कमेत्य ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy