SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३४ अध्यात्मतत्त्वालोकः। तृतीय • प्रपूरणं तस्य च पूरकः स्यात् स्थिरीकृतिस्तस्य च कुम्भकः स्यात् । 'एकस्वभावा न हि योगकाराः, केचित् ततो यान्ति पर्थशेन ॥ १०२ स्याद् भावतः प्राणयमस्तु वाह्य- . ___ भावस्य रेकाद् अथ पूरणन-1 । 'विवेकमावस्य समुज्ज्वलस्य । स्थिरीकृतेर्वास्तवमेतदङ्गम् ॥ १०३ , ' खीतोऽपि पुत्रादपि मित्रतोऽपि । धर्मः प्रियः स्यान्निनकासुतोऽपि । , । क्षिपेत धमार्थमसूनपि स्वान् , प्राणान्तकप्टेऽपि न तु त्यजेत् तम् ॥' '.. एवं भवक्षारपयोनिरासात् तत्त्वश्रुतिस्वादुनलेन पुण्यम्- । । । ' बीनं प्ररोहप्रवणं करोति ' , सम्यमतिः सद्गुरुभूरिभक्तिः ।।. . ..
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy