SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १२६ अध्यात्मतत्त्वालोकः । [तृतीय 'दुर्योधधर्मे विपुलोऽम्बुवाहो 'दुर्वर्तनद्रौ निशितः कुठारः। सत्सङ्गतिर्या विबुधैन्यंगादि तत्प्राप्तिरत्र प्रगतेर्निदानम् ॥ अन्त्ये 'परावर्त' इमां च दृष्टि ___कल्याणरूपां लमते सुभागः । हेतुः परो भावमलाल्पताऽत्र घने मले नो सति सत्त्वगुद्धिः ।। यथाप्रवृत्तौ करणेऽन्त्य ईहर आसत्तिमदन्थिमिदः स्वरूपम् । अपूर्वा तस्य यथाप्रवृत्ते स्ततस्तदासनतया वदन्ति ॥ . चतुर्दशोक्तानि जिनागमे गुण स्थानानि' तत्र प्रथम 'निगद्यते। समागतस्य प्रथमामिमां दृश . शाने तु सामान्यत एव वर्णितम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy