SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ तृतीय-- १२४ अध्यात्मतत्त्वालोकः । ८१ देवाधिदेवे कुशलं च चित प्रवन्दनं संस्मरणं च तस्य । योगस्य बीज सुमना इदं सद् गृह्णाति दृष्टाविह वर्तमानः॥ ८२ संसारवासाद् विरता असङ्गा आराधयन्तश्च महाव्रतानि । आदर्शभूताः शुभसाधनायां यथोचित सेवति ताने मुमुक्षुः ।। उद्विग्नता चात्र भवप्रपञ्चात् सामान्यतोऽभिग्रहपालन च । समादरश्चोन्ज्वलधर्मवाचा श्रद्धा पैराऽऽत्मार्थनिबोधने च ॥ एवं च दृष्टाविह वर्तमानः कृपापरो दुःखिपु, भद्रमूत्तिः । औचित्यसम्पालनतत्परश्च योगाभिरूपैः कथयाम्बभूवे ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy