SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १२२ अध्यात्मतत्त्वालोकः । ७७ आयव्रतस्थैर्यवतः पुरः स्युनिसर्गवेरा अपि शान्तिमानः । सत्यत्रतं प्राप्तवति प्रतिष्ठां विनोद्यमेनापि फलस्य सिद्धिः ॥ ७८ अस्तेयनामत्रतनिश्चलत्वे रत्नानि जायन्त उपस्थितानि । प्रतिष्ठिते ब्रह्मणि वीर्यलाभोऽपरिग्रहे जन्मकथन्त्वबोधः ॥ ७९ अष्टौ च योगस्य वंदन्ति दृष्टीरष्टाभिरङ्गैः सह ताः क्रमेण । सुश्रद्धया सङ्गत एव बोधो दृष्टिभाषे प्रथमात्र मित्राः ॥ ८० मन्दं च मित्रादृशि दर्शनं स्याद्, इहोपमानं च कणस्तृणाग्नेः । न भक्तिसेवादिषु खेदवृत्ति वर्त्तनं द्वेषि पुनः परत्र !! [ तृतीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy