SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ११२ अध्यात्मतत्त्वालोकः । [तृतीय ' रूप यदेव प्रविलोक्य माघेद ' . ' ___ आभ्यन्तर तस्य यदि स्वरूपम् । विचिन्तयेत् तत्त्वशा, न तर्हि जनः स्मरान्दोलितमानसः स्यात् ॥ पराङ्गनासङ्गमपातकाग्नौ सर्वे गुणा आहुतिमाप्नुवन्ति । अतः परं किञ्चन नास्ति मौल्य मतः पर नाप्यधर्म चरित्रम् ॥ पुंसः प्रतीद प्रतिपाद्यते स्म . . यद् ब्रह्मचर्य वनिताननोऽपि । तात्पर्यंतस्तत् क्षमते ग्रहीतु निनस्थिति चेतसि लक्षयित्वा ॥ शरीरलाभ पुनरात्मलामं बलस्य लाभ गुणराशिलाभम् । विचिन्त्य चित्त च दृढ विधाय न शीलमार्गाद् विचलेत् कदापि ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy