SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ तृतीय ११० अध्यात्मतत्त्वालोकः। ५३ मनःप्रवृत्तिवचसः प्रवृत्ति देहप्रवृत्तिश्च मिथो विरुद्धाः। यासां न साधारणयोषितस्ता निषेविताः स्युः सुखसम्पदायै ॥ वेश्यानुषक्तः परिगहणीय ___ सङ्गप्रसङ्गेन विवेकयोगात् । तथाविध प्रश्यति येन मूढो शुरूंश्च बन्धूंश्च न सत्करोति ॥ द्रव्येच्छया कुष्ठिनमप्यमत्यों पमं परिस्निग्धशेक्षते या। स्नेहोन्हिप्ता तां सुनतीमसत्य स्नेह न गच्छेद् गणिकां कदापि ॥' देहस्य हानिर्देविणस्य हानि विवेकहानिर्यशसश्च हानिः। एव महासनिपदं विचार्य दौर्जन्य-भूमि न भजेत वेश्याम् ।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy