SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०८ अध्यात्मतत्त्वालोकः । [तृतीय शुक्र शरीरस्य समस्ति राजा हते पुना राज्ञि पुरस्य हानिः । । रक्षेत् ततः कामशरेभ्य एवं ब्रह्मोचसन्नाहभृतं विधाय ।। सर्वस्वनाशः प्रवलं च वैर बन्धश्च देहान्तभयाकुलत्वम् । परत्र घोरस्थलसङ्गमश्वाऽ न्यस्त्रीप्रसङ्गस्य फलन्यमूनि ॥ शिरीषपुष्पाधिकमार्दवाङ्गी समुच्छलत्सुन्दरकान्तिपूराम् । । समुच्छवसत्पङ्कजगन्धि-पर्व शरत्सुधाधाममनोहराऽऽस्थाम् ॥ एवंविधा प्रौढकलाकलापा __ मपि त्यजेद् योषितमन्यदीयाम् । साधारणस्नीमपि कालकूटचल्ली परिज्ञाय विवेकशाली ॥ (युग्मम्)
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy