SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ १०६ अध्यात्मतत्त्वालोकः । ४५ देहे तपस्येव न तापहेतुहेतुर्न वा भक्तिरिव श्रमस्य । न वित्तकालव्ययसंव्यपेक्षि ब्रह्मामृतं जीवनमूर्ध्वनेतृ ॥ ४६ नहि क्षमन्ते गृहमेधिनस्तु ये सर्वथा ब्रह्ममहात्रताय । ते देशतो ब्रह्म समाचरेयुः स्वदारतुष्टाः परदारवर्जाः ॥ ४७ स्त्रियं स्वसारं जननीं सुतां वा स्वां कामदृष्टया समवेक्षमाणे । स्वचित्तकोपज्वलन विचिन्त्य परस्य नाय कुशं क्षिपेन्न ॥ ४८ दूरे परस्त्रीगमनं स्वपत्नी योगोऽपि नासक्ततया विधेयः । पत्युश्च पत्न्याश्च सुशीलताया सुखाश्रमो दम्पतिजीवनस्य ॥ [ तृतीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy