SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १०४ अध्यात्मतत्त्वकः । ४ १ अस्थनां प्रभूतं बलमर्पयन्तं रक्तप्रवाहं प्रविकासयन्तम् । मुखे प्रतापारुणतां दधान न कः सुधोर्ब्रह्मयमं सुरक्षेत् ॥ ४२ न तं शरत्पर्वहिमांशुभासः प्रल्हादमुत्पादयितु क्षमेरन् । न त रसं दिव्यफलानि चापि ह्रादं रसं ब्रह्म यमातनोति ॥ ४३ यत् प्राणभूत चरितस्य हेतु परः परब्रह्मणि यच्च, यस्मात् । निर्याति मेधा तटिनीव शैलात् तत् पालयन् ब्रह्म न पून्यते कैः ॥ ४४ इह प्रतिष्ठा च परत्र च स्त्रयस्माददो ब्रह्म विहाय मार्गम् । आपातमात्रे रमणीयमन्ते किम्पाकवद् दारुणमाश्रयेन ॥ [ तृतीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy