SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०२ अध्यात्मतत्वालोकः । [तृतीय यस्मिन् प्रदीपं शलभन्ति दोषा यस्मिन् सुधांशौ परितापशान्तिः । यस्मिन् समुद्रे गुणरत्नभूति स्तद् ब्रह्म को न स्पृहयेत् सचेताः॥ यस्मिन् दिनेशे, परितप्यमान उपद्रवध्वान्तमुपैति नाशम् । इष्टार्थसम्पादनकल्पवृक्षे तास्मन् व्रते ब्रह्मणि जागृतः स्यात् ।। सिहासने चोपविशन् सुरेन्द्रः प्रवन्दते यान् शुचिभक्तिनम्रः । ते ब्रह्मचर्यव्रतबद्धचित्ता मनस्विनो मर्त्यमुवां जयन्ति || फलन्ति मन्त्रा वहते च कीर्ति रध्यासते सन्निधिमप्यमाः । यस्मिन् सति प्रस्फुरितप्रमावे तद् ब्रह्मचर्य सुविचारलभ्यम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy