SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ १०० अध्यात्मतत्त्वालोकः । तृतीय-- अयापि नो दृष्टमिदं श्रुतं वा यत् स्तेयमालम्बितवान् मनुष्यः । अभूत् समर्थों द्रविणं निचित्य भोगाय निःशङ्कतया सुखस्य ॥ यश्चौर्यपापद्रुमधिष्ठितोऽस्ति __स्वास्थ्यं परं हारितवान् न, किन्तु । धृति च धैर्य च मतिं च सम्यक् जन्मान्तरं चापि स हीनभाग्यः ॥ यो मार्यतऽसौ क्षणमेक एव प्राप्नोति दुःखं द्रविणे हृते तु । सपुत्रपौत्रादिरुपैति याव जीव विचिन्त्येति नहातु चौर्यम् ।। स्तेयप्रवृत्तिः खलु नीचकार्य मस्तेयवृत्तिः पुरुषार्थमार्गः । विशुद्धहस्तस्य च साबुवाद शाम्यन्त्यनाश्च परत्र नाकम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy