SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोक । तृतीय २९ अप्रत्ययं संवितनोति लोके दुर्वासनानां दृढ़ते निवासम् । दोषान् प्रसूते महतः क्रमेण धर्मप्रियस्तन्न वदत्यसत्यम् ॥ व्रतानि शेषाणि वदन्त्यहिसा सरोवरे पालिसमानि धीरा.। सत्यस्य भङ्गे सति पालिभङ्गाद् अनर्गल तत् खलु विप्लवेत ॥ स्वमन्यदीयं हरताऽधमेन दत्तः स्वधर्मोपवने प्रदाहः । हृतं धनं स्वास्थ्यसुखं न सूत तस्मात् परिभ्रष्टमितस्ततोऽपि ॥ दरिद्रता-दुर्भगता-शरीर च्छंदादिकं स्तंयफलं विलोक्य । कदापि कुर्वीन न नत्प्रवृत्ति युक्तो ग्रहीतुं न तृणोऽप्यपृष्ट्वा ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy