SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [तृतीय २५ यतः परिक्लेशमुपैति जन्तु- ' भषित सत्यामपि तां न वाचम् । पृष्टोऽपि जल्पेन कदापि मर्मा-- वित् कर्कशं वैरनिबन्धनं च ॥ पुनन्ति ते स्वीयपदारविन्दः । पृथ्वीतलं सुन्दरमागधेयाः । येषां मनोवाकरणालयेषु मृषा विषं नो लभते प्रवेशम् ॥ २७ प्लुष्टोऽप्यहो । प्रज्वलिताग्निना दुः सान्द्रीभवेत्, दुर्वचसा न लोकः । वाक् सूनृता यं तनुते प्रमोद न चन्दन तं न च रत्नमाला ॥ विनश्वरी श्राश्चपलाश्च भोगाः स्वार्थैकबद्धाः स्वजना समग्राः । अतः किमर्थ क्षणभङ्गुरेऽस्मिन् विश्वे मृषावाद उपासनीयः ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy