SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोका । [तृतीय परस्य दुःखीकरणं कषाय विकारयोगेन वदन्ति हिसाम् । परोपकारोन्चलसुप्रवत्तौ भवेन्न हिंसा जनने व्यथायाः ॥ असावधानस्थितिरप्यहिसा धर्माय हिसात्मकदूषणाय । सर्वेषु कार्येषु धृतोपयोगः श्रेयोऽमिलाषी यतनापरः स्यात् ।। सर्वप्रकारैमहतीमहिसां सामर्थ्यहीनश्चरितुं गृहस्थः । निरागसां स्थूलशरीरमानां सङ्कल्पतः सविनहातु हिसाम् ॥ २० इद पर तेज इयं परा श्री रिदं परं भाग्यमिदं महत्त्वम् । अशेषविश्वेश्वरनम्रमौलि नमस्कृत सत्यमहाव्रतं यत् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy