________________
अध्यात्मतत्त्वालोकः ।
[तृतीय
१३ न पापहेतुः सुकृताय पापो
__ च्छेदाय वा प्राणिवधः कदापि । कि जायते जीवितनाशहेतु
हालाहलं जीवितसम्पदायै ! ॥
१४ दूयामहे कण्टकमात्रभेदाद्
दुःखी कियान् स्यान्ननु हिस्यमानः । परोपकारः खलु विश्वधर्मः
परापकारे हनने कुतः स्यात् ।।
हिसा परस्याशुभचिन्तनेऽपि
परापकारे पुनरुच्यते किम् ।। विश्वाङ्गिमैत्रीरतिलक्षणां योऽ
जानादहिसां स हि वेद तत्त्वम् ॥
धर्मस्त्वहिसामवलम्बमानो
हिसात आविर्भविता कथं सः ।। नाम्बुतः सम्प्रमवन्ति पायो
रुहाणि वहेर्नननं लभन्ते ॥