SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [तृतीय १३ न पापहेतुः सुकृताय पापो __ च्छेदाय वा प्राणिवधः कदापि । कि जायते जीवितनाशहेतु हालाहलं जीवितसम्पदायै ! ॥ १४ दूयामहे कण्टकमात्रभेदाद् दुःखी कियान् स्यान्ननु हिस्यमानः । परोपकारः खलु विश्वधर्मः परापकारे हनने कुतः स्यात् ।। हिसा परस्याशुभचिन्तनेऽपि परापकारे पुनरुच्यते किम् ।। विश्वाङ्गिमैत्रीरतिलक्षणां योऽ जानादहिसां स हि वेद तत्त्वम् ॥ धर्मस्त्वहिसामवलम्बमानो हिसात आविर्भविता कथं सः ।। नाम्बुतः सम्प्रमवन्ति पायो रुहाणि वहेर्नननं लभन्ते ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy