SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [तृतीय मेधाविनस्तत् प्रतियन्ति देहाद् विभिन्नमप्याभृतं कथञ्चित् । । संयोगतोऽमिन्नमतोऽङ्गपाते भवेद् व्यथा तां च वदन्ति हिसाम् ॥ आ कीटकादा च सुराषिरानात् । सर्वत्र जीवेषु सुखासुखस्य । । प्रियाप्रियत्वं परिचिन्त्य सुज्ञो न क्वापि हिंसाचरणं विदध्यात ॥ शरीरिणां वल्लभवल्लमं च ___'प्राणाः स्वकीया इदमर्थमेव ।। साम्रान्यमप्याशु जनास्त्यजन्ति तत् किविषं दानमलं वधाय ! . अन्यस्य चेतःकमलस्य खेद' हिमोदकेन ग्लपनेऽपि धीराः ।. हिसावकाशं समुदीरयन्ति ' कथीकृतौ कि पुनरङ्गभानाम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy