SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । तृतीय । यमनियमाऽऽसनप्राणा, यामाः प्रत्याहृतिश्च धारणया। ' 'साधै ध्यानसमाधी । । । इत्यष्टाङ्गानि योगस्य ॥ । '- तत्राहिसासत्याऽ- ।' स्तेयब्रह्मापरिग्रहाश्च यमाः । . शौचं तोषश्च तपः ... स्वाध्यायः प्रभुविचिन्तनं नियमाः ॥ एकान्ततोऽभिन्नतया, शरीर . शरीरिणौ सम्भवतो न युक्तौ । परो. भवः कस्य हि जाघटीतु ___ नाशे शरीरस्य शरीरिनाशात् १ ॥ नाप्येवमेकान्तपृथक्त्वमङ्गा-" । . . झिनोविचाराध्वनि, सञ्चरिष्णु । , एवं हि हिसा नहि सम्भवित्री . . . हते शरीरेऽपि शरीरभानः ॥ ...'
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy