SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [तृतीय मोक्षः स दुःखाननुविद्धमेवाऽ नन्तं सुख शाश्वतमस्ति यत्र । समग्रकर्मक्षयलक्षणोऽसौ नास्ति मुक्तिः सति कर्मलेशे ॥ स्वर्गापवर्गों भवतो विमिन्नौ __ स्वर्गाद् यतः स्यात् पतनं न मोक्षात् । स्वर्ग सुखश्रीः पुनरिन्द्रियोत्था ज्ञेया परब्रह्ममयी तु मोक्षे ॥ सकर्मकाकर्मकतो द्विधाऽऽत्माऽऽ दिमस्तु संसारितया प्रसिद्धः । अकर्मको निर्वत-मुक्त-सिद्ध ब्रह्मादिशब्दैरभिधीयते च ॥ मोक्षाप्तये योगविदः पुराणा योगस्य पन्थानमदीदृशन्नः । अष्टाङ्गमेदः स पुनः प्रसिद्धः प्रयते किचन तत्स्वरूपम् ।।
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy