SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ ८० अध्यात्मतत्त्वालोकः । ४१ समग्रकर्मापगमादनन्तप्रकाशयुक्तं सुखमद्वितीयम् । यत्र त्रिलोकीसुखमस्ति बिन्दु सुतौ क इच्छेन्नहि, को द्विषन् स्यात् । ॥ ४२ एवं च मोक्षाप्रतिकूलवृत्ति रवाद्युपायोऽभिहितेषु मुख्यः । यस्मिन् स्थितेऽन्येऽपि भवन्त्युपाया यत्राsस्थिते व्यर्थ उपायराशिः ॥ ४३ इत्येव योगप्रथमाधिकारि प्रवर्त्तनं किञ्चिदिद न्यगादि । यथावदस्मिन् पथि सञ्चरन्तः सम्यग्दृशो 'ग्रन्थि 'भिदा भवन्ति ॥ ४४ विमला स्थितिरुच्यते दृशः अपवर्गपुरप्रवेशनं किल सम्यक्त्वपदार्थ आर्हते । [ द्वितीय नहि मुद्राम नवापुषामिमाम् ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy