SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अध्यात्मतत्त्वालोकः । [द्वितीय संसारभोगे सुखमद्वितीयं ये मन्वते लुप्सविवेकनेत्राः। निःश्रेयस ते समधिक्षिपन्तो दयास्पदं ज्ञानिशां पुरस्तात् ॥ ३८ सुस्वादुमुक्तिर्मधुरं च पानं मनोज्ञवस्त्राभरणादिधानम् । इतस्ततः पर्यटनं यथेष्ट वयस्यगोष्ठी सुमुखीमुख च ॥ इत्यादिकं शर्म बहुप्रकार संसारवासे प्रकटप्रतीति । मुक्तौ क्व नामेति विषस्य लड्डुन् प्रसारयन्त्यज्ञगणे कुबोधाः ॥ संसारभोगेषु सुखं यदेव प्रतीतिमायाति तदस्ति दुःखम् । कर्मोद्भवत्वात् क्षणभङ्गुरत्वाद् दुःखान्वितत्वादमहत्वतश्च ॥
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy