SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ७६ अध्यात्मतत्त्वालोकः । ३३ सम्पादितश्चेत् तपआदरेण कष्टस्य सम्यक् सहनस्वभावः । बहुप्रसङ्गेषु हितावहः स्याद् रौद्रो न च स्यान्मरणक्षणोऽपि ॥ ३४ भुक्तिः सकृद् वा रसवर्जिता वेदूनकुक्षिर्मितवस्तुभिर्वा । मिष्टाशनानामपि साम्यतो वा प्रकीर्तिता सापि तपःस्वरूपा ॥ ३५ गस्य दूरीकरणं तपोऽस्ति प्राप्तं रहस्यं तपसोऽत्र सर्वम् । धन्या रमन्तेऽत्र विवेकदीपप्रोद्भामितात्मोन्नतिहेतुमार्गाः ॥ ३६ कल्याणरूपः परमोऽपवर्गों भवाभिनन्दा द्विषते पुनस्तम् । अज्ञानसाम्राज्यमिदं प्रचण्ड महो ! महादारुण एष मोहः ! ॥ [ द्वितीय
SR No.010831
Book TitleAdhyatma Tattvaloka
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherSurendra Lilabhai Zaveri
Publication Year1934
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy