________________
८०
शब्दसूची
[आढाआढा-अर्ह (धातु ) आढाइ, आयाहिण-भादक्षिण
अर्हयति, अथवा मा + आरम्भ-आरम्म
(घातु ) आढाइ-आद्रियते आराह-आ+राध् (धातु) आणत्तिया-माज्ञप्तिका आराहणा-आराधना आणन्द-मानन्द
आरोह-मारुह् (धातु) , आणवण-आज्ञापन वा भाजपन आलभिया-आलमिका वा माः आणामिय-आनामित
विका वा (नगरस्य नाम) आदाण-आदान
आलम्वण-आलम्बन आदाण-आर्द्रहण वा आर्द्रयण आलव-आलप्-(धातु) आदिय-आ+दा (धातु) आदि- आलावग-आलापक यह-आददाति
आलोय-आलोच् (निवेदने, आदिय-मादिक
धातु) आधार-आधार
आवण-आपण आपुच्छ-आप्रच्छ (धातु) आवरणिज-आवरणीय आमक्खाण-अभ्याख्यान आसंसा-आशंसा आभरण-आभरण
आसण-आसन आभोय-आभोग (नामधातुः
आसाइय-आसादित विलोकने)
आसाएमाणी-आस्वादयन्ती आमन्त-आमन्न् (धातु )
आसी-मासीत् ( अस् धातु) आमलय-आमलक आयङ्क-आतङ्क
आसुरत्त-आयुरक (बुद्ध) आयञ्च-आ+तञ्च (धातु)
आय-आहत आयरिय-आचरित
आहयय-आहतक आयरिय-आचार्य
आहार- आधार आयव-आतप
आहार-आहार