SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ६६ उवासगदसासु [ ८-२५६ तए णं सा रेवई गाहावइणी महासयपणं समणोवासएणं एवं वृत्ता समाणी एवं वयासी । " रुट्टे णं ममं महासयए समणोवासए, होणे णं ममं महासयए, अवज्झाया णं अहं महासयएणं समणोवासएणं, न नज्जइ णं, अहं केण वि कुमारेणं मारिजिस्सामि " त्ति कट्टु भीया तत्था - तसिया उव्वग्गा संजायभया सणियं २ पञ्च्चोसक्कर, २ त्ता जेणेव सए गिहे तेणेव उवागच्छइ, २ त्ता ओहय जाव झियाइ ॥ २५६ ॥ तणं सा रेवई गाहावइणी अन्तो सत्तरत्तस्स अलसपुणं वाहिणा अभिभूया अट्टदुहट्टवसट्टा कालमासे कालं किच्चा इमसेि रयणप्पभाष पुढवीए लोलुयच्चुए नरए चउरासीइवाससहस्सट्ठिइएस नेरइएस नेरइयत्ताए उववन्ना ॥ २५७ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे, समोसरणं जाव परिसा पडिगया ॥ २५८ ॥ " गोयमा " इ समगे भगवं महावीरे एवं वयासी । " एवं खलु, गोयमा, इहेव रायगिहे नयरे ममं अन्तेवासी महासयए नामं समणोवासए पोसहसालाए अपच्छिममारणन्तियसंलेहणाए झुसियसरीरे भत्तपाणपडियाइक्खिए कालं अणवकङ्क्षमाणे विहरइ । तए णं तत्स महासयगस्स रेवई गाहावइणी मत्ता जाव विकड्रमाणी २ जेणेव पोसहसाला जेणेव महासयए तेणेव उवागया, मोहुमाय जाव एवं वयासी तहेव जाव दोचं पि तच्च पि एवं वयासी । तए णं से महासयए समणोवासए रेवईए गाहावणीए दोचं पि तचं पि एवं वृत्ते समाणे आसुरते ४ ओहिं
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy