SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उवासगदसासु [८-२४६सयए समणोवासए तेणेव उवागच्छइ, २चा मोहम्मायजणणाई सिङ्गारियाई इस्थिभावाई उवदसेमाणी २ महासययं समणोवासयं एवं वयासी । "हं भो महासयया समणोवासया, धम्मकामया पुण्णकामया सग्गकामया मोक्खकामया धम्मकडिया४ धम्मपिवासिया ४, किं णं सुभ, देवाणुप्पिया,धम्मेण वा पुण्णेण वा सग्गेण वा मोक्खेण वा, जणं तुम मए सद्धि उरालाइंजाव भुञ्जमाणे नो विहरसि?" ॥ २४६॥ तए णं से महासयए समणोवासए रेवईए गाहावइणीए एयमटुं नो आढाइ नो परियाणाइ, अणाढायमाणे अपरि. याणमाणे तुसिणीए धम्मज्झाणोवगए विहरइ ॥२४७ ॥ तए णं सा रेवई गाहावइणी महासययं समणोवासयं दोच्चं पि तचं पि एवं वयासी । "हं भो" तं चेव भणइ, सो वि तहेब जाव अणाढायमाणे अपरियाणमाणे विहरइ ॥ २४८॥ तए णं सा रेवई गाहावइणी महासयएणं समणोवासएणं . अणाढाइजमाणी अपरियाणिजमाणी जामेव दिसिं पाउभूया तामेव दिसि पडिगया ॥२४९ ॥ तए णं से महासयए समणोवासए पढम उवासगपडिम उवसंपजित्ताणं विहरइ । पढमं अहासुत्तं जाव एकारस वि ॥ २५०॥ तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिसंतए जाए ॥ २५१ ॥ तए णं तस्स महासययस्स समणोवासयस्स अन्नया कयाइ पुन्चरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy