SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६० उवासगदसासु [७-२२९तए णं से देवे सद्दालपुत्तं समणोवासयं दोचं पि तच्चं पि एवं वयासी । “हं भो सद्दालपुत्ता समणोवासया," तं चेव भणइ ॥२२९ ॥ तए णं तस्स सहालपुत्तस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्तस्स समाणस्स अयं अज्झथिए ४ समुप्पन्ने । एवं जहा चुलणीपिया तहेव चिन्तेइ । “जेणं ममं जेटुं पुत्तं, जेणं ममं मज्झिमयं पुत्तं, जेणं ममं कणीयसं पुत्तं जाव आयञ्चइ, जा वि य णं ममं इमा अग्गिमित्ता भारिया समसुहदुक्खसहाइया, तं पि य इच्छइ साओ गिहाओ नीणेत्ता ममं अग्गओ घाएत्तए। सेयं खलु ममं एयं पुरिसं गिण्हित्तए" त्ति कट्ट उट्ठाइए जहा चुलणीपिया तहेव सवं भाणियव्वं । नवरं अग्गिमित्ता भारिया कोलाहलं सुणित्ता भणइ । सेसं जहा चुलणीपिया वत्तव्वया नवरं अरुणच्चए विमाणे उववन्ने जाव महाविदेहे वासे सिन्झिहिइ ॥२३०॥ ॥ निक्खेवो॥ सत्तमं सद्दालपुत्तज्झयणं समत्तं ॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy