SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ७-२१७] सत्तमं सद्दालपुत्तज्झयणं ५५ २. त्ता आजीवियसंघपरिवुडे जेणेव पोलासपुरे नयरे, जेणेव आजीवियसभा, तेणेव उवागच्छइ, २ त्ता आजीवियस - भाए भण्डगनिक्खेवं करेइ, २ त्ता कइवएहिं आजीविएहिं सद्धि जेणेव सद्दालपुत्ते समणोवासए तेणेव उवागच्छइ ||| 238 ||| तरणं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एजमाणं पास, २ त्तानो आढाइ नो परिजाणइ, अणाढायमाणे अपरिजाणमाणे तुसिणीए संचिट्ठइ ॥ २१५ ॥ तपणं से गोसाले मङ्गलिपुत्ते सद्दालपुत्तेणं समणोवासएणं अणाढाइजमाणे अपरिजाणिजमाणे पीढफलगसिज्जासंथारट्ठाए समणस्स भगवओ महावीरस्स गुणकित्तणं करेमाणे सद्दालपुत्तं समणोवासयं एवं वयासी । " आगए णं, देवाणुप्पिया, इहं महामाहणे " ॥ २१६ ॥ तणं से सद्दालपुत्ते समणोवासए गोसालं मङ्खलिपुत्तं एवं वयासी । " के णं, देवाणुप्पिया, महामाहणे ?” ॥२१७॥ तए णं से गोसाले मङ्खलिपुत्तं सद्दालपुत्तं समणोवासयं एवं वयासी ।" समणे भगवं महावीरे महामाहणे " ॥ " से केणट्टेणं, देवाणुप्पिया, एवं बुच्चइ समणे भगवं महावीरे महामाहणे ? ” " एवं खलु, सद्दालपुत्ता, समणे भगवं महावीरे महामाहणे उत्पन्नणाणदंसणधरे जाव महियपूइए जाव तच्च'कम्मसंपयासंपत्ते । से तेणट्टेणं, देवाणुप्पिया, एवं बुच्चाइ समणे भगवं महावीरे महामाहणे । आगए णं, देवाणुप्पिया, इहं महागोवे " ॥ "केणं, देवाणुप्पिया महागोवे ? "
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy