SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ '७-२०९] सत्तमं सद्दालपुत्तज्झयणं ५३ महावीरस्स अन्तिए पञ्चाणुव्वइयं सचसिक्खावइयं दुवालसविहं गिहिधम्म पडिवजाहि" ॥ २०४॥ तए णं सा अग्गिमित्ता भारिया सद्दालपुचस्स समणोवासगस्ल "तह" ति एयमटुं विणएण पडिसुणेइ ॥२०५॥ तए णं से सद्दालपुत्ते समणोवासए कोडम्बियपुरिसे सहावेइ, २ चा एवं वयासी। "खिप्पामेव, भो देवाणुप्पिया, लहुकरणजुत्तजोइयं समखरवालिहाणसमलिहियसिङ्गएहिं जम्बूणयामयकलावजोत्तपइविसिट्टएहिं रययामयघण्टसुत्तरजगवरकञ्चणखइयनत्थापग्गहोग्गहियएहिं नीलुप्पलकयामल्लएहिं पवरगोणजुवाणएहिं नाणामणिकणगघण्टियाजालपरिगयं सुजायजुगजुत्तउजगपसत्थसुविरइयनिम्मियं पवरलक्षणोववेयं जुत्तामेव धम्मियं जाणप्पवरं उवट्ठवेह, २त्ता मम एयमाणत्तियं पञ्चप्पिणह ।। २०६ ॥ तए णं ते कोडुम्बियपुरिसा जाव पञ्चप्पिणन्ति ॥२०७॥ तए णं सा अग्गिमित्ता भारिया ण्हाया जाव पायच्छित्ता सुद्धप्पावेसाइं जाव अप्पमहग्याभरणालंकियसरीरा चेडियाचकवालपारीकण्णा धम्मियं जाणप्पवरंदुरुहइ,रत्ता पोलासपुर नगरं मझमझेणं निग्गच्छइ, २त्ता जेणेव सहस्सम्बवणे उजाणे तेणेव उवागच्छइ. २त्ता धम्मियाओ जाणाओ पञ्चोरुहई, २त्ता चेडियाचकवालपरिखुडा जेणेव समणे भगवं महावीरे तेणेव उवागच्छ्इ, २त्ता तिक्खुत्तो जाव वन्दइ नमसइ, २त्ता नच्चासन्ने नाइदूरे जाव पञ्जलिउडा ठिइया चेव पज्जुवासइ ॥२०८ ॥ तए णं समणे भगवं महावीरे अग्गिमित्ताए तासे य जाव धम्मं कहेइ ॥२०९॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy