SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ४२ उवासगदसासु [ ५-१५८ गिहाओ नीणेमि, २त्ता आलभियाए नयरीए सिंघाडग जाव पहेसु सव्व समन्ता विप्पइरामि, जहा णं तुमं अट्टदुहट्टवसट्टे अकाले चेव जीवियाओ ववरोविज्जसि " ॥ १५८ ॥ तणं से चुल्लसयए समणोवासए तेणं देवेणं एवं वृत्ते समाणे अभीए जाव विहरइ ॥ १५९ ॥ तए णं से देवे चुल्लसयगं समणोवासयं अभीयं जाव पासिता दोघं पि तच पि तच भइ जाव " ववरोतच्चं तहेव विज्जसि " ॥ १६०॥ तणं तस्स लसयगस्स समणोवासयस्स तेणं देवेणं दोच्चं पि तच्चं पि एवं वुत्तस्स समाणस्स अयमेयारूवे अज्झस्थिए ४ । " अहो णं इमे पुरिसे अणारिए जहा चुलणीपिया तहा चिन्तेइ जाव कणीयसं जाव आयश्चर, जाओ वि य णं इमाओ ममं छ हिरण्णकोडीओ निहाणपउत्ताओ छ वह्निपउत्ताओ छ पवित्थरपडत्ताओ, ताओ वियणं इच्छा ममं साओ गिहाओ नणित्ता, आलभियाए नयरीए सिंघाडग जाव विप्पइरित्तए, तं सेयं खलु ममं एवं पुरिसं गिण्हित्तए " न्ति कट्टु उट्ठाइए जहा सुरादेवो । तहेव भारिया पुच्छर, तहेव कहे ॥१६१ ॥ सेसं जहा चुलणीपियस्स जाव सोहम्मे कप्पे अरुणसिद्धे विमाणे उववन्ने । चत्तारि पलिओ माई ठिई। सेसं तहेव जाव महाविदेहे वासे सिज्झिहि || १६२ || ॥ निक्खेवो ॥ ॥ पञ्चमं चुल्लसययज्झयणं समन्तं ॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy