SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ १७ १-७६] पटमं अझयणं माणीहि, तयावरणिजाणं कम्माणं खओवसमेणं ओहिनाणे समुप्पन्ने । पुरथिमेणं लवणसमुद्दे पञ्चजोयणसयाई खेत्तं जाणइ पासइ, एवं दक्षिणेणं पञ्चत्यिमेणं च । उत्तरेणंजाव चुल्लहिमवन्तं वासघरपव्वयं जाणइ पासइ । उद्रं जाव सोहम्मं कप्पं जाणइ पासइ। अहे जाव इमासे रयणप्पभाए पुढवीए लोलुयच्चुयं नरयं चउरासीइवाससहस्सटिइयं जाणइ पासइ ॥७॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समो लरिए। परिसा निग्गया जाव पडिगया॥७५॥ तेणं कालेणं तेणं समएणं समणस्स भगवओमहावीरस्स जेडे अन्तेवासी इन्दभूई नाम अणगारे गोयमगोत्ते णं सत्तु सेहे, समचउरंतसंठाणसंठिए, बजरिसहनारायसंघयणे, कणगपुलगनिघसपम्हगोरे, उग्गतवे, दित्ततवे, घोरतवे, महातवे, उराले, घोरगुणे, घोरतवस्सी, घोरबम्भचेरवासी, उच्ढसरीरे, संखित्तविउलतेउलेसे, छटुंछ?णं अणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ॥७६॥ तए णं से भगवं गोयमे टुक्खमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ, विइयाए पोरिसीए झाणं झियाइ, •तइयाए पोरिसीए अतुरियं अचवलं असंभन्ते मुहपत्ति पडिलेहेइ, २त्ता भायणवत्थाई पडिलेहेइ, २त्ता भायणवस्थाई पमजइ, २त्ता भायणाई उग्गाहेइ, २त्ताजेणेवसमणे भगवं महावीरे, तेणेव उवागच्छइ, २ त्ता समणं भगवं महावीरं वन्दइ नमसइ, २त्ता एवं वयासी। "इच्छामि णं
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy