________________
१-६१]
पढमं अज्झयणं
निग्गन्थे फासूपणं एसणिज्ञेणं असणपाणखाइमसाइमेणं वत्थकम्वलपडिग्गहपायपुञ्छणेणं पीढफलगसिजासंथार-एणं ओसहभेसज्जेणं च पडिलाभेमाणस्स विहरित्तर "। त्ति कट्टु इमं एयारूवं अभिग्गहं अभिगिहइ, २ त्ता पसिणाई पुच्छर, २ त्ता अट्ठाई आदियइ, २ त्ता समणं भगवं महावीरं तिक्खुत्तो वन्दइ, २ त्ता समणस्स भगवओ महावीरस्स अन्तियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ, २ त्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे, तेणेव उदागच्छइ, २ त्ता सिवनन्दं भारियं एवं वयासी । " एवं खलु, देवाणुप्पिया, मए समणस्स भगवओ महावीरस्स अन्ति धम्मे निसन्ते, से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए; तं गच्छ णं तुमं, देवाणुप्पिया, समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवजाहि ॥ ५८ ॥
१३
तए णं सा सिवनन्दा भारिया आणन्देणं समणोवासरणं एवं वृत्ता समाणा हट्टतुट्टा कोडुम्वियपुरिसे सद्दावेइ, २ ता एवं वयासी । " खिप्पामेव लहुकरण" जाव पज्जुवासइ ॥ ५९ ॥
तए णं समणे भगवं महावीरे सिवनन्दाए तीसे य महइ जाव धम्मं कहेइ ॥ ६० ॥
तए णं सा सिवनन्दा समणस्स भगवओ महावीरस्स अन्ति धम्मं सोच्चा निसम्म हट्ट जाव गिहिधम्मं पडिव - जइ, २ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, २ त्ता जामेव दिसिं पाउन्भूया, तामेव दिसिं पडिगया ॥ ६१ ॥