SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १-६१] पढमं अज्झयणं निग्गन्थे फासूपणं एसणिज्ञेणं असणपाणखाइमसाइमेणं वत्थकम्वलपडिग्गहपायपुञ्छणेणं पीढफलगसिजासंथार-एणं ओसहभेसज्जेणं च पडिलाभेमाणस्स विहरित्तर "। त्ति कट्टु इमं एयारूवं अभिग्गहं अभिगिहइ, २ त्ता पसिणाई पुच्छर, २ त्ता अट्ठाई आदियइ, २ त्ता समणं भगवं महावीरं तिक्खुत्तो वन्दइ, २ त्ता समणस्स भगवओ महावीरस्स अन्तियाओ दुइपलासाओ चेइयाओ पडिणिक्खमइ, २ त्ता जेणेव वाणियगामे नयरे, जेणेव सए गिहे, तेणेव उदागच्छइ, २ त्ता सिवनन्दं भारियं एवं वयासी । " एवं खलु, देवाणुप्पिया, मए समणस्स भगवओ महावीरस्स अन्ति धम्मे निसन्ते, से वि य धम्मे मे इच्छिए पडिच्छिए अभिरुइए; तं गच्छ णं तुमं, देवाणुप्पिया, समणं भगवं महावीरं वन्दाहि जाव पज्जुवासाहि, समणस्स भगवओ महावीरस्स अन्तिए पञ्चाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं गिहिधम्मं पडिवजाहि ॥ ५८ ॥ १३ तए णं सा सिवनन्दा भारिया आणन्देणं समणोवासरणं एवं वृत्ता समाणा हट्टतुट्टा कोडुम्वियपुरिसे सद्दावेइ, २ ता एवं वयासी । " खिप्पामेव लहुकरण" जाव पज्जुवासइ ॥ ५९ ॥ तए णं समणे भगवं महावीरे सिवनन्दाए तीसे य महइ जाव धम्मं कहेइ ॥ ६० ॥ तए णं सा सिवनन्दा समणस्स भगवओ महावीरस्स अन्ति धम्मं सोच्चा निसम्म हट्ट जाव गिहिधम्मं पडिव - जइ, २ त्ता तमेव धम्मियं जाणप्पवरं दुरुहइ, २ त्ता जामेव दिसिं पाउन्भूया, तामेव दिसिं पडिगया ॥ ६१ ॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy