SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २०० द्वितीयं परिशिष्टम् जिगमानासत्त निगण्ठिगम्भा, सत्त देवा, सत्चमानुसा, सर्च पेसांचासत संरा संत पटुवा, सत्त पटुवासतानि, सच पपाता सत्त पपातसतानि, सत्त.सुपिना संत्त सुपिनसतानि, चुल्लासीति महाकप्पुनो सतसहस्सानि यानि वाले व पण्डिते. च. संघावित्वा संसरित्वा दुक्खस्सन्तं कर स्लन्तिः। तत्य नत्यि-इमिनाहं सीलेन वा वतेन वातपेनःवा ब्रह्मचारियन वा अपरिपक्क वा कम्म परिपाचस्सामि, परि वरककुद्नकै संघाव बदति । निगण्ठिगमा ति गण्टिम्हि जातगमा, उच्छवेछुनाळादयो संवाय वंदति सत्त देवा-ति बहू देवा, तो पनं त्ता ति वदति। मानुसापि अनन्ती, नौ नत्ता ति वदति। संच पिसाचा ति पिसाचा महन्तामहन्ता नचा ति वदति । सरा ति महासरा । कंगमुण्डरथकारलनोतत्तठीहल्युपाततियगळमुत्रलिन्कुणालदहे गहेत्वा वदति । पंचुरा ति गष्टिका । पपाता ति. महापपाता । पपावलतानीति खुट्टकपातसतानि । सुपिना ति महानुपिना ।। सुपिनलतानीति खुदकनुपिनसतानि । महाकप्पुनो ति नहाकमानं । तत्य एंकम्हां महान्स वित्तसते कुन्गेनं एवं उदकविन्दं नौहरिवों रत्तत्तत्तुं तम्हि नरे निन्दके कते एको महांकप्पो ति वदति । एवन्मान नहाक्रमानं नुरानीतिउत्तइत्नानि खेपत्ता वाले च पण्डिते च दुक्खस्तन्त करोन्तीति अयमत्त लद्धि । पण्डितों.वि किर अन्तरा भुज्झितुं न नकोति, बालो पि -ततो उद्धं न गच्छति । सीलेन वा-ति-अचेलकनीलेन वा अशेन वा न लेन.त्रि । वतेनाति तादिनेनेव । तपेना-ति तपक्रिन्मेन । अपरिपलं परिपाचेविं नाम, यो यह पण्डिंतो' - - -- -- -- . .
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy