SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [(ग) दीघनिकायस्थसामनफलसुत्तात्] . १९. एकमिदाहं भन्ते समयं येन मालिगोलालो तेनु.. पसंक्रमि। उपसंकमित्या सस्पलिगोसालेन सद्धि संमोदि, संमोदनीयं कयं लाराणीयं वीतिसारत्या एकमन्तं निसीदि। एकमन्तं निसिनो खो अहं भन्ते मक्खलिगोसालं एतदवोच। "यथा नु खो इमानि भो गोसाल, पथसिप्पायतनानि सेय्यथीदं हत्यारोहा...पे...सक्का नु खो भो गोसाल एवमेव दिदैव धम्म संदिटिक सामनफलं पञ्नापेतुं ?"ति॥ ::... २०. एवं वुत्ते भन्ते मक्खलिगोसालो में मतदवोच। 'नत्यि महाराज हेतु, नत्थि पञ्चयो सत्तानं संकिलेसाय, [(घ) सुमङ्गलबिलासिनीनाम्न्याः दीघनिकायटीकायाः ] १. एत्थ पन मक्खलीति तल्ल नाम, गोशालाय जातत्ता गोंसालों ति दुतियं नाम.। तं किर सकंदनाय भूमिया तेलघटं गहेत्वा गच्छन्तं 'तात, मा खलि.' इति सामिको आह । सो पमादेन खलित्वा पतिवार सामिकस्स भयेन पलायितुं आरद्धो । तामिको उपधावित्या दमाकपणे अग्गहेसि । सो नाटकं छड्दुत्वा अचेलको हुत्वा पलायि ॥ २०. मक्खलिवादे पच्चयो हेतुवचनमेव । उमयेनापि विजमानमेव कामदुम्चरितादि संकिलेसपञ्चयं, कायसुचरितादि च विसुद्धि
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy