SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १-२७] पढमं अज्झयणं पञ्चहिं हलसएहिं नियत्तणसइएणं हलेणं, अवसेसं सव्वं • खेत्तवत्थुविहिं पञ्चक्खामि ३" ॥१९॥ तयाणन्तरं च णं सगडविहिपरिमाणं करेइ । “नन्नत्थ पञ्चहिं सगडसएहिं दिसायात्तिएहिं, पञ्चहिं सगडसएहिं संवाहणिएहि, अवसेसंसव्वं सगडविहिं पञ्चक्खामि ३२० तयाणन्तरं च णं वाहणविहिपरिमाणं करेइ । " नन्नत्थ चउहि वाहणेहिं दिसायत्तिएहिं, चउहि वाहणेहिं संवाहणिएहिं, अवसेसं सव्वं वाहणविहिं पञ्चक्खामि ३" ॥२१॥ . तयाणन्तरं च णं उवभोगपरिभोगविहिं पञ्चक्खाएमाणे उल्लणियाविहिपरिमाणं करेइ । “ नन्नत्थ एगाए गन्धकासाईए, अवसेसं सव्वं उल्लणियाविहिं पञ्चक्खामि ३" ॥२२॥ तयाणन्तरं च णं दन्तवणविहिपरिमाणं करेइ । " नन्नत्थ एगेणं अल्ललट्ठीमहुएणं, अवसेसं दन्तवणविहिं पञ्चक्खामि ३७॥२३॥ तयाणन्तरं च णं फलविहिपरिमाणं करेइ । " नन्नत्थ एगणं खीरामलएणं, अवसेसं फलविहिं पञ्चक्खामि ३०॥२४ तयाणन्तरं च णं अभङ्गणविहिपरिमाणं करेइ । “नन्नत्थ सयपागसहस्सपागेहिं तेल्लेहिं, अवसेसं अभङ्गणविहि पञ्चक्खामि ३" ॥२५॥ तयाणन्तरं च णं उव्वट्टणविहिपरिमाणं करई । " नन्नत्थ एगेणं सुरहिणा गन्धवट्टएणं, अवसेसं उव्वट्टणविहिं पञ्चक्खामि ३" ॥२६॥ तयाणन्तरं च णं मंजणविहिपरिमाणं करेइ। “नन्नत्थ अट्टहिं उट्टिएहिं उदगस्स घडएहिं, अवलेसं मजणविहिं पच्चक्खामि ३"॥२७॥
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy