SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ गोशालमतम् गुच्छाणं जाव कुहणाणं, तेसु अणेगसय जाव पञ्चायाइस्सइ । उस्सनं च णं कठ्यरक्खेतु कद्वयवल्लीसु, सव्वत्थ विणं सत्यवझे जाव किच्चा, जाई इमाई वाउकाइयविहाणाई भवंति, तं जहा पाईणवायाणं जाच सुद्धवायाणं, तेसु. अणेगसयसहस्स जाव किया जाइं इमाई तेउकाइयविहाणाई भवंति तं जहा इंगालाणं, जाव सूरकंतमणिनिस्सि. याणं, तेसु अणेगयसहस्स जाव किच्चा जाई इमाई आउकाइयविहाणाई भवंति, तं जहा उस्साणं जाव खातोदगाणं, तेसु अणेगसय जाव पञ्चायाइस्सइ । उस्सन्नं च णं खारोदएस, सातोदएः सव्वत्थ वि णं सत्यवन्दो जाच किच्चा जाई इमाई पुढविधाइयविहाणाई भवंति, तं जहा पुढवीणं सकराणं जाय सूरकंताणं,तेलु अणेगसय जाव पञ्चायाहिइ। उस्सन्नं च णं खरवायरपुढविकाइएनु,सब्बत्थ विणं सस्थवझे जाव किच्चा रायगिहे नयरे वाहिं खरियत्ताए उववजिहि । तत्य धि सत्यवझेजाव किच्चा दोचं पि रायगिहे नगरे अंतोखरियत्ताए उववजिहिइ । तत्थ विणं सत्थवज्झे जाव किन्चाइहेव जंबुद्दीचे दीवेभारहे वासे विंझगिरिपायमूले वेभेले संनिवेसे माहणकुलंसि दारियत्ताए पञ्चायाहिइ। तए णं तं दारियं अम्मापियरो उम्सुक्कवालभावं जोधणगमणुप्पत्तं पडिल्वएणं नुकोणं, पडिरूवएणं विणएणं, पडिरूवयस्त भत्तारस्स भारियत्ताए दलइस्सन्ति । साणं तस्स भारिया भविस्सइ इट्ठा कंता, जाव अणुमया, भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविया, चेलपेडा इव सुसंपरिग्गहिया, रयणकरंडओ विव सुसारक्खिया, सुसंगोविया, माणं सीयं, मा णं उण्हं, जाव परिस्सहोवसग्गा फुसंतु।
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy