SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ · गोशालमतम् १८५ भांगस्स उज्जाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिइ । पासित्ता आसुरुते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं नोल्लावेहिइ । तए णं से सुमंगले अणगारे विमलचाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं २ उट्टे - हिइ, उट्ठेत्ता दोच्चं पि उडूं वाहाओ पगिज्झिय २जाव आयावेमाणे विहरिस्सर । तए णं से विमलवाहणे राया सुमंगलं अणगारं दोच्चं पि रहसिरेण नोल्लावेहिइ । तए णं से सुमंगले अणगारे विमलवाहणणं रन्ना दोचं पि रहसिरेणं नोल्लाविए समाणे सगियं २ उट्ठेहिइ, उद्वेचा ओहिं पउंजेहिइ, परंजित्ता विमलवाहणस्स रण्णो तीयद्धं ओहिणा आभोएहिइ, आभोएता विमलवाहणं रायं एवं वंइहिइ - 'नो खलु तुमं विमलवाहणे राया, तो खलु तुमं देवसेणे राया, नो खलु तुमं महापउमे राया, तुमं णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्या. समणघायए, जाव छउमत्थे चेव कालगए, तं. जर ते तदा सव्वाणुभूइणा अणगारेणं पभुणा वि होऊणं सम्मं सहियं खमियं तिइक्खियं अहियासियं, जइ ते तदा सुनक्खत्तेणं अणगारेणं जाव अहियासियं, जइ ते तदा सम णणं भगवया महावीरेणं पभुणा वि जाव अहियासियं, तं नो खलु ते अहं तहां सम्मं सहिस्सं, जाव अहियासिस्सं; अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणं एगाहचं कूडाहच्चं भासरासिं करेज्जामि ॥ ४६. तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वृत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगारं तच्च पि रहसिरेणं नोल्लावेहिइ । तए णं से सुमंगले
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy