________________
इ,२ तिक्ता
वयासी-साद
अणगारे
गोशालमतम्
१७९ गारं एजमाणं पासइ । पासित्ता हट्टतुटु खिप्पामेव आसणाओ अभुट्टेइ, अन्भुटेत्ता सीहं अणगारं सत्तट्ट पयाई अणुगच्छइ, २ तिक्खुत्तो आयाहिणं पयाहिणं करेइ, २बंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-'संदिसंतु णं देवाणुप्पिया किमागमणप्पओयणं । तए णं से सीहे अणगारे रेवई गाहावइणि एवं वयासी-एवं खलु तुमे देवाणुप्पिए समणस्ल भगवो महावीरस्स अट्ठाए दुवे कवोयसरीरा उवक्सडिया, तेहिं नो अट्ठो, अस्थि ते अन्ने पारियासिए मजारकडए कुकडमंसए, एयमाहराहि, तेणं अट्ठोतए णं सा रेवई गाहावइणी सीहं अणगारं एवं वयासी-'कीस णं सीहा से नाणी वा तवस्सी वा, जेणं तव एल अढे मम ताव रहस्सकडे हव्वमक्खाए, जओ णं तुमं जागासि? एवं जहा खंदए, जावजओणं अहं जाणामि।तएणं सारेवई गाहावइणी सीहस्स अणगारस्स अंतियं एयसटुं सोचा निसम्म हट्टतुट्ठा जेणेव भत्तघरेतेणेव उवागच्छइ, उवागच्छित्ता पत्तगं मोएइ, मोएत्ता जेणेव सीहे अणगारे तेणेव उवागच्छइ, २त्ता सी. हस्स अणगारस्ल पडिग्गहगांस तं सव्वं सम्मं निस्सिरइ। तए णं तीए रेवईए गाहावइणीए तेणं वसुद्धणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निवद्धे, जहा विजयस्स,जावजम्मजीवियफले, रेवईए गाहावइणीए रेवईगाहावइणीए । तए णं से सीहे अणगारे रेवईए गाहावइणीए गिहाओ पडिनिक्खमइ, २त्ता मेढियगामं नयरं मझमझेणं निग्गच्छइ, २ जहा गोयमसामी जाव भत्तपाणं पडिदंसेइ, २ समणस्ल भगवओ महावीरस्स पाणिसि तं सव्वं सम्म निस्लिरइ । तए णं समणे भगवं महावीरे अमुच्छिए जाव