SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १५४ द्वितीयं परिशिष्टम् यडवि. अणुप्पविद्या । तए णं तेसि वणियाणं ताले अगामियाए जाव दीहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुबगहिए उदए अणुपुब्वेणं परिभुजेमाणे परिभुजेमाणे खीणे । तए णं ते वणिया खीणोदना समाणा तण्हाए परिभवमाणा अन्नमान्ने सदाति, २एवं वयासी-एवं खलु देवाणुप्पिया अम्हं इमाले अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए परिभुजेमाणे खीणे, तं सेयं खलु देवाणुपिया अम्हं इमीले अगामियाए जाव अडवीए उदगस्स सबथोसमंता मग्गणगवेसणं करेत्तए'त्ति कट्ट अन्नमन्नस्स अंतिए एयम४ पडिसुणेति, २ तीसे णं अगामियाए जाव अडवीए उदगल्स सन्चयो समंता मग्गणगवेसणं करेंति, उदगरस सम्बयो समंता मग्गणगवेसणं करेमाणा एगं महंबणसंडं आसाति किण्हं किण्होमास जाब निकुरंवभूयं पासादीयं जाव पडिस्वं । तस्स णं वणसंडस्स बहुमझदेसभाए एत्य णं महेनं वम्मीयं आसादेति । तस्स णं वम्मीयस्स चत्तारि चप्पुयो अभुग्गयाओ अभिनिसढाओ तिरियं सुसंपन्गहियायोग अहे पन्नगद्धरुवाओ, पन्नगद्धसंठाणसंठियाओ, पासादियाओ जाव पडिरुवाओ। तए णं ते वणिया हट्टतुह...अन्नमन्नं सद्दावति,२ एवं वयासी-' एवं खलु देवाणुप्पिया अम्हे इमाले अगामियाए जावसम्बोसमंतामग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसादिए, किण्हे किण्होभासे। इमस्स णं वणसंडस्स बहुमझदेसभाए इमेवए.आसादिए, इमस्स पं.वम्मीयस्स चत्तारि वप्पुमओ.अभुग्गयामओ, जाव.पडिसवाओ। तं सेयं खलु देवाणुप्पिया अम्हं इमस्स पढम.बपि
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy