SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १४६ द्वितीयं परिशिष्टम् अपासमाणे रायगिहे नयरे सम्भितरवाहिरियाए ममं सव्वओ समता मग्गणगवेलणं करेइ, समं कत्थ वि सुइं वा खुई वा पवत्ति वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छइ, २ साडियाओ य पांडियाओ य कुंडियाओ य वाहणाओ य चित्तफलगं च माहणे आयामेइ, २ सउत्तरोट्टं मुंड कारेs. २ तंतुवायसालाओ पडिनिक्खमइ, २ नालंदं वाहिरियं मज्झमझेणं निग्गच्छइ, २ जेणेव कोल्लागसंनिवेसे. तेणेव उवागच्छइ । तए णं तस्स कोल्लागस्स संनिवेसस्ल वहिया बहुजणो अन्नमन्नस्स एवमाइक्खइ ४ - ' धन्ने णं देवाशुपिया बहुले माहणे, तं चेव जाव, जीवियफले वहुलस्स माहणस्स । तए णं तस्स गोसालस्स मंखलिपुत्तस्स वहुजणस्स अंतियं एयमहं सोचा निसम्म अयमेयारूवे अज्झथिए जाव समुप्पांजित्था - 'जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवओ महावीरस्स इड्डी जुत्ती जसे वलें वीरिए पुरिसक्कारपरक्कमे लड़े पत्ते अभिसमन्नागए, नो खलु अत्थि तांरिसिया णं अन्नस्स कस्सइ तेहारुवस्स समणस्स वा माहणस्स वा इड्डी जत्ती जाव परक्कमे लद्धे पत्ते अभिसमन्नागए; तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धस्मोवंदेसए समणे भगवं महावीरे भविस्सइत्ति कट्टु कोल्लागसंनिवेसे सम्भितरवाहिरिए ममं सव्वओ समंता मग्गणगंवेसणं करेइ, ममं सव्वओ जाव, करेमाणे कोल्लागसंनिवेसंगस्स बंहिया पणियभूमीएमए सार्द्ध अभिसमन्नागए । तए णं से गोसाले मंखलिपुत्ते हट्टतुडे ममं तिक्खुतो आयाहिणं पंयाहिणं, जाव, नमंसित्ता एवं वयासी - ' तुज्झे णं भंते मम धम्मायरिया, अहं णं तुज्झं
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy