SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४२ द्वितीयं परिशिष्टम् पियरो कारसमे दिवसे वीकंते जाव वारसा दिवसे अयमेयास्वं गोणं गुणनिष्पन्नं नामधेजं करेंति - जम्हाणं अम्हं इमे दारण गोबहुलस्स माहणस्स गोसालाए जाए, तं . होउ णं अहं इमस्स दारगस्स नामवेजं 'गोसाले' 'गोसाले त्ति । तप णं तस्स दारगस्स अम्मापियरो नामलं करेति 'गोसाले 'ति । तप णं से गोसाले दारण उम्नुधायालभावे विण्णायपरिणयमेत्ते जोव्वणगमणुप्पने सयमेव पाढिएक चित्तफलगं करे, २ चित्तफलगहत्यगण, मंत्रत्तणेणं अप्पाणं भावेमाणे विहरद्द | ६. तेणं कालेणं तेणं समर्पणं अहं गोयमा तीलं वासाई अगारवालमज्झे वसित्ता अम्मापिईहि देवत्तरापहि एवं जहा भावणाए जाय एवं देवसमादाय मुंडे भवित्ता अगाराओ अणगारयं पव्वइत्तप । तप णं अहं गोयमा पढमं वासं श्रद्धमासंअद्धमासेणं खममाणे अडियगामं निस्साए पढमं अंतरावासं वासावासं उवागण । दोधं वासं मासंमासेणं सममाणे पुव्वाणुपुव्विं चरमाणे गामाणुनामं दृइजमाणे जेणेव रायगिहे नयरे, जेणेव नालंदा बाहिरिया, जेणेव तंतुवायसाला, तेणेव उवागच्छामि, महापडिरूवं उग्गहं योगिहामि २ तंतुवायसालाए एगदेसंसि वासावासं उवागण । तप णं अहं गोयमा पढमं मासखमणं उवसंपजित्ताणं विहरामि ॥ ७. तए णं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्याणुपुवि चरमाणे जाव दुइज्जमाणे जेणेव रायगिहे नगरे, जेणेव नालंदा बाहिरिया, जेणेव तंतुवायसाला तेणेव उवागच्छइः २ तंतुवायसालाप
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy