SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शब्दसूची [मंसु मंसु-मश्रु तस्मादेव महालय इतिमह-मथ (धातु) प्राकृतभाषा शब्दः । इमे सर्वे मह-महन्त प्रत्ययाः स्वार्थे, एव प्रयुमहइ-(महामहालय इति प्राकृत- ज्यन्ते।) समासपदे एव दृश्यते, तद्- महालिया-महती व्युत्पत्तिस्तु सांशयिकी महावाड-महावाट अर्थस्तु " महा" इति ।) महाविदेह-महाविदेह महग्ध-महा महाविमाण-महाविमान महल्ल-महन्त, (ल इति प्रत्ययः महावीर-महावीर स्वार्ये प्राकृत एव दृश्यते।) महासत्यवाह-महासार्थवाह महाकाय-महाकाय महासमुद्द-महासमुद्र महागोव-महागोप महासयग-महाशतक (श्रावमहातव-महातपस कस्य नाम) महाधम्मकही-महाधर्मकथिन् महासयय-महाशतक (श्रावमहानिजामय-महानिर्यामक कस्य नाम) महापट्टण-महापट्टन महिय-महित महाफल-महाफल महु-मधु महामाहण-महाबाह्मण महुय-मधुक महालय-महन्त (लय इति मा-मा • प्रत्ययः स्वार्थे प्राकृते एव माडम्बिय-माडम्बिक दृश्यते। मह इति प्राकृत- माण-मान पदात् ल इति प्रत्यययोजनेन माणुस-मानुष महल इति संपद्यते, तस्मात् माणुस्सय:-मानुष्यक क इति प्रत्यययोजनेन मह- माया-माता क्लक इति पालिभाषाशन्दः, मायी-मायिन्
SR No.010825
Book TitleUvasagdasao
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages262
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy